Disciple Sanskrit Meaning
अन्तेवासी, अन्तेषदः, अन्तेसत्, छात्रः, शिष्यः
Definition
यः कोपि सिद्धान्तं मतं वा अनुसरति।
यः सेवते।
यः विद्याभ्यासं करोति।
यं शिक्षयति।
कस्यापि सिद्धान्तं मतं वा अनुसृत्य यः गच्छति।
यः आज्ञां पालयति।
यः समानम् आचरणं करोति।
यः सम्भोगं करोति।
Example
अनुयायी नेतुः सिद्धान्तम् अनुसरति।
अस्यां कक्षायां पञ्चविंशति छात्राः सन्ति।
शिष्यस्य गुरोः सह सुदृढाः सम्बन्धाः आवश्यकाः।
सः सन्तकबीरस्य अनुयायी अस्ति।
कृषकः आज्ञापालकेन पुत्रेण प्रसन्नः आसीत्।
अत्र नैके अनुगामिनः सन्ति।
सम्भोगाद् अनन्तरं सम्भोगी सन्तुष्टः अभवत्।
Hard Drink in SanskritInception in SanskritGet On in SanskritSorrow in SanskritSplutter in SanskritWorld-class in SanskritPrior in SanskritTake Back in SanskritDeodar Cedar in SanskritIntegrity in SanskritHit in SanskritTwist in SanskritKeen in SanskritSlumber in SanskritSky in SanskritToday in SanskritRachis in SanskritAcuity in SanskritWork-shy in SanskritDatura in Sanskrit