Discipline Sanskrit Meaning
नयः, नियमः, नीतिः, विधिः, विषयः, व्यवस्था, स्कन्धः
Definition
नियमपूर्वकाचरणस्य बोधकं विधानम्।
राष्ट्रव्यवहारस्य प्रबन्धः सञ्चालनम् च।
यस्य विवेचनं क्रियते।
इन्द्रियग्राह्यः।
केषुचित् लेखेषु ग्रन्थादौ वा निरूपिताः विचाराः अथवा यस्य निरूपणं करणीयम् अस्ति।
स्त्रीभिः सह पुरुषाणां रतिक्रिया।
महाभारतस्य एकं पर्व।
पठनसौलभ्यार्थे निर्धारिता एकम् उद्दिश्यम् अनुसन्दधाना ज्ञानस्य श
Example
नीतिः देशम् उत्कर्षं नयति।
अधुना राष्ट्रस्य शासनं भ्रष्टाचारिणां हस्ते अस्ति।
नेत्रस्य विषयः रुपम् कर्णस्य विषयः शब्दम् अस्ति।
प्रेमचन्दमहोदयस्य कथानां विषयः ग्राम्य-स्थितिः आसीत्।
अद्य कथाकारः अनुशासनस्य व्याख्यां करोति।
भारतीया
Section in SanskritRed-hot in SanskritExpectable in SanskritPascal Celery in SanskritStarry in SanskritContamination in SanskritFlow in SanskritVolunteer in SanskritCooperation in SanskritGreat Millet in SanskritShivaist in SanskritAnkus in SanskritXiii in SanskritGlue in SanskritUnfavourable in SanskritHabitation in SanskritJohn Barleycorn in SanskritPopulace in SanskritMenstruation in SanskritGravity in Sanskrit