Disclosure Sanskrit Meaning
रहस्यभेदनम्, स्फोटः
Definition
कस्यचित् रहस्यस्य भेदनस्य क्रिया।
आकस्मिकं गोचरत्वम्।
दण्डाकारः लिपिविशेषः।
यः अन्येषां रहस्यानि उद्घाटयति।
Example
नेताजी-सुभाष-चन्द्र-बोस-महोदयस्य आकस्मिकायाः गुप्ततायाः रहस्यभेदनम् अद्यापि न ज्ञायते।
स्तम्भात् नरसिंहस्य प्रकटनम् अभवत्।
पञ्च इञ्चपरिमाणमात्रं रेखाम् आलिख।
एषा रहस्योद्घाटिका वार्ता अद्य वार्तापत्रे आगच्छति।
Buddha in SanskritInvaluable in SanskritCovering in SanskritTimeless Existence in SanskritAmass in SanskritAbuse in SanskritSecured in SanskritLooseness in SanskritPick in SanskritAttempt in SanskritDrouth in SanskritOath in SanskritAcknowledgement in SanskritThief in SanskritCardamon in SanskritRazzing in SanskritIdolater in SanskritDoggedness in SanskritActually in SanskritTransmutation in Sanskrit