Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Discomfort Sanskrit Meaning

अशान्तिः

Definition

उद्विग्नस्य अवस्था भावो वा।
तृप्तेः अभावस्य अवस्था भावो वा।
प्रतिकूले सति तैक्ष्ण्यस्य प्रबोधः।
किमपि उचितम् आवश्यकं प्रियं वा कार्यं यदा न भवति तदा मनसि जातः शोकः।
सा स्थितिः या कार्यं बाधते।
विपत्तेः अनिष्टस्य वा आशङ्कायाः जनितः मनोविकारः।
आवेगानां तीव्रीकरणस्य क्रिया।

Example

उद्विग्नतायाः कारणात् अहं कार्यं कर्तुं न शक्नोमि।
आनन्देन भगवन्तं बुद्धं मनसः अतृप्तेः दूरीकरणार्थे उपायः पृष्टः।
मम क्रोधः शाम्यति।
खेदः अस्ति यदा भवतः कार्यं विलम्बेन जातम्।
सौराष्ट्रे यः साम्प्रदायिकः संक्षोभः अभूत् तस्मात् जनानां मनांसि भयेन आकुलानि अभवत्।
असत्यवचनं श्रु