Discorporate Sanskrit Meaning
अकाय, अगात्र, अतनु, अनङ्ग, विदेह
Definition
धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
कामस्य देवता।
यस्य शरीरं नास्ति।
मिथिलायाः राजा तथा च सीतायाः पिता।
चक्षुः कोणः।
Example
कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।
वेतालादयः अनङ्गाः सन्ति।
जनकः ज्ञानी राजा आसीत्।
भवतः अपाङ्गे कल्कः वर्तते।
Envisage in SanskritNeedy in SanskritHyena in SanskritConsistently in SanskritHirudinean in SanskritDistant in SanskritPush Aside in SanskritProud in SanskritFive in SanskritPrerogative in SanskritEnchantment in SanskritVerbiage in SanskritNim Tree in SanskritDistaste in SanskritManner Of Walking in SanskritProfligate in SanskritCastrate in SanskritCymbal in SanskritKeen in SanskritMechanisation in Sanskrit