Discount Sanskrit Meaning
अपास्, खण्ड्, निरस्, निराकृ, निराचक्ष्, निर्धू, पराकृ, परास्, प्रत्याचक्ष्, विनिर्धू, व्युदस्
Definition
सा अनुमतिः या कस्यामपि विशेषावस्थायां कार्यं कर्तुम् अथवा कर्तव्यपूर्त्यर्थं दीयते।
न्यूनीभवनस्य क्रिया भावो वा।
विशिष्ट-कारणाद् आचार-नियमाभ्यां मोचनम्।
किमपि कर्तुं प्राप्ता स्वतंत्रता।
Example
परीक्षायां गणकयन्त्रम् उपयोक्तुं वरीयः अस्ति।
विद्युतः सम्यक् प्रयोगात् देयकस्य अल्पीभावः भवति।
अस्मिन् आपणके प्रतिवस्तु अवमोकः प्राप्यते।
अमेरिकादेशे दास्यमुक्तिः लिंकनमहोदयस्य यत्नानाम् एव यशः अस्ति।
प्रतिवेशिना स्वस्य बालकान् भूरि
Curcuma Longa in SanskritBay in SanskritSweat in SanskritConflagrate in SanskritVegetable Hummingbird in SanskritProfessor in SanskritSuicide in SanskritGo Forth in SanskritLaunch in SanskritValorousness in SanskritSave in SanskritNeglectful in SanskritPretending in SanskritDouble in SanskritRitual in SanskritPenis in SanskritCheat in SanskritNarrative in SanskritComplacence in SanskritGratis in Sanskrit