Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Discovery Sanskrit Meaning

अनुसन्धानम्, अन्वेषणम्

Definition

कमपि विषयं सम्यक् परीक्षीय नूतनतत्त्वस्य परिशोधनम्।
कस्यचन अप्राप्यस्य वस्तुनः प्राप्त्यर्थम् कृता क्रिया।
मनोधर्मविशेषः।
प्रच्छन्नस्य विलुप्तस्य वा प्रापणस्य क्रिया।
कस्मिन्नपि कार्ये संमेलनार्थे आदरपूर्वकम् आह्वानम्।
कर्मदक्षिणा

Example

यन्त्रमानवः वैज्ञानिकस्य अनुसन्धानस्य फलम्।
कोलम्बस महोदयेन अमेरिकादेशस्य अन्वेषणं कृतम्।
आरक्षकः घातकस्य अन्वेषणं करोति।
शीलायाः निमन्त्रणं स्वीकृत्य अहम् अस्य कार्यार्थे अत्र उपस्थितः।
सः अल्पं वेतनं गृहीत्वा कार्यं करोति। /""पणो देयो अवकृष्टस्य षडुत्कृष्टस्य वेतनम् [मनु. 7.126]