Discreteness Sanskrit Meaning
वियोगः, विश्लेषः
Definition
सा मनोवस्था या अशान्तिदुविधादीनां कारणात् उत्पद्यते।
ग्रन्थसन्धिः।
यः सम्बन्धितः नास्ति।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
प्रच्छन्नस्य विलुप्तस्य वा प्रापणस्य क्रिया।
विशिष्ट-कारणाद् आचार-नियमाभ्यां मोचनम्।
कस्यापि विषयादेः मूलकारणानां रहस्यज्ञानस्य क्रिया।
प्रियजनात् विच्छेदस्य क्रिया भावो वा।
असमानस्
Example
अस्य कार्यस्य समापनस्य चिन्ता मम मनसि अहोरात्रं वर्तते।
उपाध्यायेन प्रवचने गीतायाः पञ्चमस्य अध्यायस्य विवरणं कृतम्।
प्रसारमाध्यमैः जाते वार्तालापे नेता प्रश्नस्य समाधानस्य स्थाने असम्बन्धितं वार्तालापम् एव कृतवान्।
विनाशे काले बुद्धिः विपरीता भवति।
Helpless in SanskritHedge in Sanskrit92 in SanskritMoving Ridge in SanskritFrog in SanskritOrdinarily in SanskritPossession in SanskritYesterday in SanskritUnobjectionable in SanskritFlexible Joint in SanskritProse in SanskritWidow Woman in SanskritGas in SanskritFrantic in SanskritXcviii in SanskritShiva in SanskritFatalist in SanskritBasil in SanskritUnheeded in SanskritSightlessness in Sanskrit