Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Discretion Sanskrit Meaning

दीर्घदृष्टिः, बुद्धितीक्ष्णता, विज्ञता, विवेकः, स्वेच्छा

Definition

बुद्धेः सत्वम्।
युक्त्या सह।
यत्र स्वस्य प्राधान्यम्।
योग्य-अयोग्ययोः ज्ञानम्।
निश्चयात्मिकान्तःकरणवृत्तिः यस्याः बलेन चिन्तयितुं शक्यते।
स्नेहसम्बन्धाद्यनुरोधत एकस्मिन्नेव वर्गे आनुकूल्यप्रयोगचिकीर्षेतिभावः।
स्वस्य इच्छा।

Example

सः स्वस्य बुद्धिमत्तायाः बलेनैव कार्ये सफलतां प्राप्तवान्।
सयुक्तिकं कार्यं सुलभं भवति।
सः स्वतन्त्रतां प्राप्तुं युद्ध्यते।
विपत्तौ विवेकेन आचरणीयम्। / नीरक्षीरविवेके हंसालस्यं त्वमेव तनुषे चेत्।
धनलाभार्थे अन्यस्य मत्या जीवनाद् भिक्षाटनं वरम्।
पक्षपातात् परे गत्वा विश्वकल्याणहेतुना कार्यं करणीयम्।
मालती स्वेच्छया