Discussion Sanskrit Meaning
विचार-विमर्शः
Definition
विचारणस्य क्रिया।
प्रामाण्येन विना जने प्रसृता मिथ्या वार्ता।
परस्परेण सह आलापनस्य क्रिया।
कमपि विषयम् अधिकृत्य कृता चर्चा।
कस्यापि क्रियायाः योग्यायोग्यत्वस्य निर्णयार्थे कृतं मर्शनम्।
मथनस्य क्रिया।
कस्यापि विषयस्य कथनस्य वचनस्य वा क्रिया।
Example
चिन्तनाद् पश्चात् अस्य प्रश्नस्य समाधानम् प्राप्तम्।
किंवदन्तेः प्रामाण्यं परीक्षणीयम्।
तत्र स्त्रीधनम् इति विषयम् अधिकृत्य वादविवादः प्रचलति।
दध्नः विलोडनात् नवनीतं प्राप्यते।
अद्य नेतारः सभादिषु केवलं समस्यानां निर्देशं कुर्वन्ति तासां निराकरणं न कुर्वन्ति।
Lord's Day in SanskritPass Away in SanskritCapitulum in SanskritTime Period in SanskritLow in SanskritOrison in SanskritWords in SanskritLeery in SanskritRubbing in SanskritMeager in SanskritVandal in SanskritCap in SanskritUnbendable in SanskritSpread in SanskritAscetic in SanskritClarity in SanskritEndeavour in SanskritPomelo in SanskritTime To Come in SanskritUnsighted in Sanskrit