Disdain Sanskrit Meaning
अवधीरय, गर्ह्, तिरस्कृ, धिक्कृ, निरवधू, निराकृ, प्रत्यनुज्ञा, प्रत्याख्या, सावज्ञं प्रत्यादिश्
Definition
सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
कमपि दुष्टं मत्वा सर्वदा तस्य दूरे स्थापनार्थं प्रेरिका मनोवृत्तिः।
कृत्या वचनेन वा कस्य् अपि अवमानं कृत्वा अधोदर्शनानुकूलव्यापारः।
आज्ञायाः उल्लङ्घनम्।
अनवधानस्य अवस्था।
Example
सः सर्वेषां पुरः माम् अपामन्यत।
बाल्ये एव पाठयति न कस्यापि अवज्ञा कर्तव्या।
अनवधानतया मार्गलङ्घनसमये मोहनः यानेन आघातितः।
Juiceless in SanskritKidnapper in SanskritStiff in SanskritEvilness in SanskritForesighted in SanskritOwl in SanskritSurgical Process in SanskritUneasiness in SanskritGourmandizer in SanskritParadise in SanskritWorkingman in SanskritBoundary in SanskritThicken in SanskritHorrific in SanskritImaginary Place in SanskritAnimate in SanskritKnocker in SanskritReduce in SanskritKing Of Beasts in SanskritHandlock in Sanskrit