Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Disembodied Sanskrit Meaning

अकाय, अगात्र, अतनु, अनङ्ग, विदेह

Definition

धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
कामस्य देवता।
अदर्शनविशिष्टः।
यस्य शरीरं नास्ति।
यस्य ज्ञानं नेत्रमात्रेण न भवति।
मिथिलायाः राजा तथा च सीतायाः पिता।
चक्षुः कोणः।

Example

कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।
अधुना डायनासोर इति लुप्तः प्राणी।
वेतालादयः अनङ्गाः सन्ति।
ईश्वरस्य अदृश्या शक्तिः सर्वव्यापिनी अस्ति।
जनकः ज्ञानी राजा आसीत्।
भवतः अपाङ्गे कल्कः वर्तते।