Disenchanted Sanskrit Meaning
त्यागिन्
Definition
यस्य संसारे आसक्तिः नास्ति।
यः तपस्यां करोति।
वर्जनशीलः।
यः तपः आचरति।
यः एकान्ते वर्तते वसति वा।
भ्रान्तेः मुक्तिः।
Example
विश्वामित्रः तपस्वी आसीत्।
त्यागी रामदासः स्वस्य जीवनं समाजस्य सेवायां व्यत्यगात्।
तपस्वी महात्मा समाधिस्थः अस्ति।
एकान्तवर्तिनः ऋषेः कुटीरं तस्याम् उपगिरौ वर्तते।
भ्रान्तिनाशस्य अनुभवः सुखदायकः अस्ति।
Successfulness in SanskritDeodar in SanskritMendicant in SanskritHome Base in SanskritShower in SanskritDemerit in SanskritMistress in SanskritFortune in SanskritAt Once in SanskritHuman in SanskritRed-hot in SanskritBanking Concern in SanskritDuck Soup in SanskritVilification in SanskritQuiet in SanskritGood in SanskritDesirous in SanskritBacterium in SanskritSure Enough in SanskritComplete in Sanskrit