Disentangle Sanskrit Meaning
समाधा, साधय
Definition
यस्य समाधानं प्राप्तम्।
यस्मिन् ग्रन्थिः नास्ति।
कस्यापि प्रश्नस्य विवादस्य वा समाधानानुकूलः व्यापारः।
बन्धनात् मुक्तिप्राप्त्यनुकूलः व्यापारः।
संश्लिष्टानां वस्तुनां परस्परात् पृथक्करणानुकूलः व्यापारः।
Example
सिद्धे प्रकरणे विवादो न कर्तव्यः।
रमा निर्ग्रन्थां ऊर्णां संहरति।
पितामहः विवादं निर्णयति।
बालकः स्वहस्तम् अमोचयत्।
कृषकः संश्लिष्टाः रज्जूः विश्लेषयति।
Bring Down in SanskritBuilder in SanskritPecker in SanskritLacerated in SanskritReparation in SanskritHumblebee in SanskritOsculation in SanskritWicked in SanskritRevolution in SanskritUtter in SanskritSexual Love in SanskritAmphibian in SanskritSuicide in SanskritPhysique in SanskritWrestler in SanskritGarlic in SanskritPurulence in SanskritSerious-minded in SanskritSure in SanskritVerbalize in Sanskrit