Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Disgorgement Sanskrit Meaning

वमनम्

Definition

शक्तिवर्धकः मनोवेगः।
उष्णतया फेनेन सह उपरिगमनस्य क्रिया।

शासनेन कृता पत्राणां गमनागमनस्य व्यवस्था।
उदरस्थपदार्थस्य मुखात् बहिर्गमनम्।
राक्षसविशेषः यः कौरवाणां सहायकः आसीत्।
वर्तमानात् स्थानात् झटिति उपरि गमनस्य क्रिया।

Example

सचिनः उत्साहेन वल्लनं करोति।
चुल्ल्यां स्थापिते दुग्धे उत्सेचनम् अभवत्।

मया पत्रप्रेषणेन पत्रं प्रेषितम्।
अतिभोजनात् मोहनेन वमनं कृतम्।
घटोत्कचः अल्मबुषं जघान।