Disguise Sanskrit Meaning
आकारगोपनम्, विडम्बनम्, वेषान्तरम्
Definition
यद् अङ्गम् आच्छादयति।
कञ्चित् वञ्चयितुं धार्यमाणं रूपम् अथवा क्रियमाणं कार्यम्।
कस्यचित् अन्यस्य रूपम् इव धार्यमाणम् अप्रकृतं रूपम्।
स्वरूपगोपनस्य क्रिया।
Example
अद्य विद्यालये सर्वे पारम्पारिकं वेशं परिदधति।
इन्द्रेण गौतममुनेः वेषान्तरं कृत्वा अहिल्यायाः पावित्र्यं नष्टं कृतम्।
अपदेशस्य सहायेन सः सैनिकात् रक्षां प्राप्तः।
Growth in SanskritKitchen Range in SanskritThreshold in SanskritNinety-five in SanskritSatiate in SanskritChills And Fever in SanskritOriginate in SanskritSawbones in SanskritCardamom in SanskritSublimate in SanskritSprinkle in SanskritNirvana in SanskritBarroom in SanskritWell Thought Out in SanskritUsable in SanskritDecay in SanskritCocoyam in SanskritToothsome in SanskritMultitudinous in SanskritFly in Sanskrit