Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Disgust Sanskrit Meaning

धिक्-धिक्

Definition

कमपि दुष्टं मत्वा सर्वदा तस्य दूरे स्थापनार्थं प्रेरिका मनोवृत्तिः।
निर्भत्सनायाः घृणायाः वा सूचकः शब्दः।
आवरणस्य वा वेष्टितस्य वा पृथक्करणानुकूलः व्यापारः।
कमपि दुर्जनं मत्वा तस्य अपवारणानुकूलव्यापारः।

Example

हा धिक् कुपुरुषस्य।
शौनिकः अजस्य चर्म परिपुटयति।
न द्विष्यात् कमपि।