Dish Sanskrit Meaning
अभिरामा, कान्ता, चार्वी, पेशला, मञ्जुः, मञ्जुला, मनोज्ञा, मनोरमा, राजकचौरी, रुचिरा, रुच्या, रूपवती, रूपिणी, लावण्यवती, वामा, वृन्दारा, शोभना, श्रीयुक्ता, साध्वी, सुदृश्या, सुन्दरी, सुमुखी, सुरूपी, सुषमा, सौम्या
Definition
सौरमालायां सूर्यं परितः भ्रममाणः सूर्यात् तृतीयः मर्त्याद्यधिष्ठानभूतः ग्रहगोलः।
मनुष्यजातीयानां स्त्री-पुंरूपीययोः प्रभेदद्वययोः प्रथमा या प्रजननक्षमा अस्ति।
मृद्धात्वादिभिः विनिर्मितः आधारः यस्मिन् खाद्यं तथा च अन्यानि वस्तूनि स्थाप्यन्ते।
सा देवी यया नैके दैत्याः हताः तथा च या आदिशक्तिः अस्ति इति मन्यते।
तरुलतादीनां
Example
चन्द्रः पृथ्वेः उपग्रहः अस्ति।
चन्द्रमाः पृथ्व्याः उपग्रहः अस्ति।
अधुना विविधेषु क्षेत्रेषु स्त्रीणाम् आधिपत्यम् वर्तते।
धात्वोः आलेखितं पात्रं शोभते।
नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रिय