Dishonest Sanskrit Meaning
कुटिल, द्वयवादिन्, वक्र, वक्रगामिन्, वञ्चुक, वञ्चूक
Definition
यस्य संकल्पः दुष्टः।
यः विश्वासघातं करोति।
यः छलकपटादिप्रकारैः अनाचारं करोति।
यः विद्रोहं करोति।
विश्वासघातं करोति।
Example
जाल्मः अन्यस्य हितं न पश्यति।
वक्रेषु पुरुषेषु विश्वासं मा कुरु।
विद्रोहिभिः पुरुषैः मन्त्रीमहोदयस्य निवासः प्रज्वालितः।
आरक्षकैः कृते गुलिकाप्रक्षेपणे चत्वारः विद्रोहिनः अम्रियन्त।
अस्माभिः विश्वासघातिषु विश्वासः न कर्तव्यः।
Spread in SanskritS in SanskritBlood in SanskritAdjudicate in SanskritYear in SanskritFourteenth in SanskritProscribe in SanskritShaky in SanskritSentience in SanskritHumblebee in SanskritImmediately in SanskritGentleness in SanskritWoodwork in SanskritAdmixture in SanskritLegitimate in SanskritClever in SanskritDie Hard in SanskritEsurient in SanskritPush Button in SanskritGanges River in Sanskrit