Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dishonest Sanskrit Meaning

कुटिल, द्वयवादिन्, वक्र, वक्रगामिन्, वञ्चुक, वञ्चूक

Definition

यस्य संकल्पः दुष्टः।
यः विश्वासघातं करोति।
यः छलकपटादिप्रकारैः अनाचारं करोति।
यः विद्रोहं करोति।
विश्वासघातं करोति।

Example

जाल्मः अन्यस्य हितं न पश्यति।
वक्रेषु पुरुषेषु विश्वासं मा कुरु।
विद्रोहिभिः पुरुषैः मन्त्रीमहोदयस्य निवासः प्रज्वालितः।
आरक्षकैः कृते गुलिकाप्रक्षेपणे चत्वारः विद्रोहिनः अम्रियन्त।
अस्माभिः विश्वासघातिषु विश्वासः न कर्तव्यः।