Dishonesty Sanskrit Meaning
अदाक्षिण्यम्, अधर्मः, अनृजुता, अशुचित्वम्, अशुद्धता, असरलता, असाधुत्वम्, असारल्यम्, कापट्यम्, कौटम्, कौटिल्यम्, खलता, जिह्मता, दुष्टता, माया, वक्रता
Definition
दुर्जनस्य भावः।
अनृजुप्रकृतेः भावः।
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च परलोके अनिष्टं फलं जनयति।
कुटिलस्य अवस्था भावो वा।
यः साधुः नास्ति।
स्त्रीपुरुषयोः अनुचितः सम्बन्धः।
यः इस्लामधर्मशास्त्रे त्याज्यः अस्ति।
Example
दुर्जनतायाः रक्ष।
कापट्येन प्राप्तं धनं न स्थिरम्।
कबीरस्य मते असत्यवदनं पापम् अस्ति।
कौटिल्यात् सः एकाकी जातः।
जारता वैवाहिकसम्बन्धेषु बाधाम् उत्पादयति।
इस्लामधर्मे सूकरस्य मांसस्य अदनं निषिद्धं कर्म अस्ति।
Mad in SanskritAlfresco in SanskritMeaningful in SanskritBorax in SanskritFlavour in SanskritKnock in SanskritPanthera Leo in SanskritFatihah in SanskritPapaya Tree in SanskritOrganism in SanskritCarelessness in SanskritTutelary in SanskritEquestrian in SanskritHiccup in SanskritAddress in SanskritBetter-looking in SanskritFlat in SanskritRump in SanskritFaisalabad in SanskritDegraded in Sanskrit