Disillusionment Sanskrit Meaning
अनासक्ति, आसक्तिहीनता, विरक्ति
Definition
विषयतुच्छधीः।
अनासक्तस्य भावः अवस्था वा।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
क्षते भेषजयुक्तं पट्टबन्धनम्।
श्रान्तस्य अवस्था।
जैनशास्त्रानुसारं किञ्चन कर्म ।
निर्लिप्तस्य अवस्था भावो वा।
भ्रान्तेः मुक्तिः।
Example
अनासक्तेः कारणात् जनाः वैराग्यं धारयन्ति।
विनाशे काले बुद्धिः विपरीता भवति।
सः क्षते अवसादनं कारयितुं रुग्णालये गतः।
कृषकः वृक्षस्य छायायां क्लान्तिम् अपनयति।
अरतिः यदा उत्पद्यते तदा कस्मिंश्चिदपि कार्ये मनः न लगति ।
Flood in SanskritPretender in SanskritDisaster in SanskritLaxative in SanskritHand in SanskritHorse Sense in SanskritLogician in SanskritNonmeaningful in SanskritMidnight in SanskritCompass in SanskritFeed in SanskritAll The Same in SanskritSputter in SanskritChapter in SanskritQualified in SanskritLustre in SanskritDeath in SanskritSentiment in SanskritCautious in SanskritIntegrated in Sanskrit