Disinterested Sanskrit Meaning
निःस्वार्थिन्
Definition
यः आसक्तः नास्ति।
उभयपक्षभिन्नः।
यस्य संसारे आसक्तिः नास्ति।
यः स्वार्थरहितः अस्ति।
Example
सः रूढीं प्रति अनासक्तः।
नैके उदासीनाः नेतारः सन्ति अतः केन्द्रशासनेन कस्यापि दलस्य शासनं न स्थपितं राष्ट्रपतेः शासनं घोषितम्।
आधुनिके युगे निःस्वार्थिनः पुरुषाः दुर्लभाः।
Invective in SanskritDrib in SanskritFade in SanskritUnearthly in SanskritDry in SanskritIncorporate in SanskritHauteur in SanskritBraid in SanskritEnmity in SanskritKeen in SanskritCurcuma Domestica in SanskritKnock Off in SanskritSarasvati in SanskritMaimed in SanskritContumely in SanskritDummy in SanskritPassenger Vehicle in SanskritThought in SanskritBlotter in SanskritThief in Sanskrit