Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Disloyal Sanskrit Meaning

अभक्त, अभक्तिमान्, क्षीणभक्ति, देशद्रोहिन्, द्रोहिन्, निष्ठाहीन, भक्तिघातिन्, भक्तिहीन, राष्ट्रद्रोहिन्, विश्रम्भघातिन्, विश्वासघातिन्

Definition

यः निष्ठा रहितः।
यः विश्वासघातं करोति।
येन राष्ट्रं प्रति द्रोहः कृतः।
यः देशस्य विरुद्धं द्रोहम् अकरोत्।
विश्वासघातं करोति।

Example

सोहनः विश्वासघाती अस्ति।
देशद्रोहिणं मृत्युदण्डेन एव दण्डनीयम्।
सतर्कतया स्वदेशशत्रूणां गूढयुक्तेः उपायं कर्तुं शक्यते।
अस्माभिः विश्वासघातिषु विश्वासः न कर्तव्यः।