Dismay Sanskrit Meaning
अवसद्, विधुरय, विसद्
Definition
उद्विग्नस्य अवस्था भावो वा।
आतुरयुक्ता अवस्था।
यः सन्त्रास्यते पीड्यते वा।
यः बिभेति।
यः विस्मयान्वितः।
Example
उद्विग्नतायाः कारणात् अहं कार्यं कर्तुं न शक्नोमि।
संवत्सरद्वयात् अनन्तरं सः गृहजनैः सह मेलनार्थे तस्य उत्कण्ठा वर्धते।
आरक्षिकैः पीडितः व्यक्तिः कथम् न्यायं प्राप्यते।
भयविप्लुतः मनुष्यः अन्यायम् अभिभवितुं न शक्नोति।
तस्य कार्यं दृष्ट्वा सर्वे विस्मिताः।
Enumerate in SanskritGreen in SanskritSecondary in SanskritFleece in SanskritGeneration in SanskritConnective in SanskritResister in SanskritErstwhile in SanskritIll Luck in SanskritMonsoon in SanskritGain Ground in SanskritUngovernable in SanskritIrregularity in SanskritStride in SanskritWink in SanskritPrajapati in SanskritPen in SanskritJenny Ass in SanskritBrood in SanskritLater in Sanskrit