Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dismay Sanskrit Meaning

अवसद्, विधुरय, विसद्

Definition

उद्विग्नस्य अवस्था भावो वा।
आतुरयुक्ता अवस्था।
यः सन्त्रास्यते पीड्यते वा।
यः बिभेति।
यः विस्मयान्वितः।

Example

उद्विग्नतायाः कारणात् अहं कार्यं कर्तुं न शक्नोमि।
संवत्सरद्वयात् अनन्तरं सः गृहजनैः सह मेलनार्थे तस्य उत्कण्ठा वर्धते।
आरक्षिकैः पीडितः व्यक्तिः कथम् न्यायं प्राप्यते।
भयविप्लुतः मनुष्यः अन्यायम् अभिभवितुं न शक्नोति।
तस्य कार्यं दृष्ट्वा सर्वे विस्मिताः।