Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dismiss Sanskrit Meaning

अधिकारात् अवरोपय, अधिकारात् च्यावय, अधिकारात् भ्रंशय, अपास्, खण्ड्, निरस्, निराकृ, निराचक्ष्, निर्धू, पदात् अवरोपय, पदात् च्यावय, पदात् भ्रंशय, पराकृ, परास्, प्रत्याचक्ष्, विनिर्धू, व्युदस्

Definition

यद् न स्वीकृतम्।
प्रत्याख्यानानुकूलः व्यापारः।
असंमत्या विरोधानुकूलव्यापारः।
स्थानत्यागप्रेरणानुकूलः व्यापारः।
बहिः अपयापितः।
(अधिवेशनं,सभादिनां विषये)यस्य समापनम् अभवत् ।
यस्य अधिकारात् निराकरणं कृतम् ।

Example

एषा परियोजना अद्यापि शासनेन अस्वीकृता अस्ति।
शासनेन कर्मकराणाम् अभियाचना अस्वीकृता कृता।
सर्वोच्चन्यायालयः उच्चन्यायालयस्य निर्णयम् अखण्डयत्।
सः मम सूचनां विमन्यते।
शत्रूनपनेष्यामि।
निष्कासितान् क्रीडापटून् स्वस्य निर्दोषत्वसिद्ध्यर्थम् एकः अधिकः अवसरः प्रदीयते।
समापितायाः गोष्ठ्याः श्वः दशवादने