Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Disobedience Sanskrit Meaning

अवज्ञा

Definition

सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
कलनस्य कार्यम्।
यद् श्रुतं नास्ति।
आज्ञायाः उल्लङ्घनम्।
गणनस्य क्रिया भावो वा।
अनवधानस्य अवस्था।
गणनसमये यं कमपि गणनायां न अन्तर्भावनस्य क्रिया ।
अलङ्कारविशेषः।

आज्ञायाः उल्लङ्घनस्य क्रिया।

Example

सः आबाल्यात् गणनायाः कार्ये निपुणः अस्ति।
एतद् अश्रुतं वचनम्।
बाल्ये एव पाठयति न कस्यापि अवज्ञा कर्तव्या।
तस्य गणना पण्डितेषु भवति।
अनवधानतया मार्गलङ्घनसमये मोहनः यानेन आघातितः।
अवगणनाय सः बहु तर्जनं प्राप्तवान् ।
अवज्ञायां एकस्य वस्तुनः गुणेन दोषेण वा अन्यस