Disobedience Sanskrit Meaning
अवज्ञा
Definition
सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
कलनस्य कार्यम्।
यद् श्रुतं नास्ति।
आज्ञायाः उल्लङ्घनम्।
गणनस्य क्रिया भावो वा।
अनवधानस्य अवस्था।
गणनसमये यं कमपि गणनायां न अन्तर्भावनस्य क्रिया ।
अलङ्कारविशेषः।
आज्ञायाः उल्लङ्घनस्य क्रिया।
Example
सः आबाल्यात् गणनायाः कार्ये निपुणः अस्ति।
एतद् अश्रुतं वचनम्।
बाल्ये एव पाठयति न कस्यापि अवज्ञा कर्तव्या।
तस्य गणना पण्डितेषु भवति।
अनवधानतया मार्गलङ्घनसमये मोहनः यानेन आघातितः।
अवगणनाय सः बहु तर्जनं प्राप्तवान् ।
अवज्ञायां एकस्य वस्तुनः गुणेन दोषेण वा अन्यस
Fenugreek Seed in Sanskrit18 in SanskritReptilian in SanskritSaffron Crocus in SanskritConstant in SanskritUnshakable in SanskritQuarry in SanskritWords in SanskritShake Up in SanskritMoney in SanskritCharity in SanskritPeacock in SanskritWhite Ant in SanskritDefeat in SanskritComfort in SanskritArise in SanskritUnfree in SanskritArmistice in SanskritObtainable in SanskritScreen in Sanskrit