Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Disorder Sanskrit Meaning

अनुक्रमहीनता, उद्विग्नता, क्रमहीनता, क्लव्, भी, भेष्, भ्यस्, भ्री, भ्रेष्, शङ्क्, शृंखलाहीनता, संविज्

Definition

चेतसां प्रतिकूलः मनोधर्मविशेषः।
शरीरादिषु आगतः दोषः।
सा मनोवस्था या अशान्तिदुविधादीनां कारणात् उत्पद्यते।
प्रकाशस्य अभावः।
उद्विग्नस्य अवस्था भावो वा।
क्रमहीनस्य अवस्था भावो वा।
सः गुणः यः असाधुः।
मनसः सः भावः यः किञ्चित् अभ

Example

शरीरं व्याधीनां गृहम्।
अस्य कार्यस्य समापनस्य चिन्ता मम मनसि अहोरात्रं वर्तते।
सूर्यास्ताद् अनन्तरम् अन्धःकारः भवति।
उद्विग्नतायाः कारणात् अहं कार्यं कर्तुं न शक्नोमि।
क्रमहीनतायाः कारणात् अपेक्षितः ग्रन्थः न प्राप्यते।
दुर्गुणः सदा परिहर्तव्