Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Disordered Sanskrit Meaning

अक्रमिक, क्रमहीन

Definition

यः केनापि नियन्त्रितुं न शक्यते।
अधिके अन्तरे स्थितः।
यस्मिन् क्रमः नास्ति।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
उन्नतस्थानात् अधोगमनस्य क्रिया।
विधिविरुद्धम्।
यं दण्डस्य भयः नास्ति।
यद् नियमितं नास्ति।

Example

हिटलरमहोदयः निरङ्कुशः शासकः आसीत्।
क्रमहीनाः ग्रन्थाः यथाक्रमं स्थापय।
मोहनः धृष्टः अस्ति।
सावधानेन मनसा पर्वतात् अवरोहणं कर्तव्यम्।
अवैधं कार्यं कुर्वन्तं तम् आरक्षिकैः गृहीतम्।
एषः बालकः दुर्मङ्कुः अस्ति।
अनियमितं कार्यं लाभदायकं नास्ति।