Disordered Sanskrit Meaning
अक्रमिक, क्रमहीन
Definition
यः केनापि नियन्त्रितुं न शक्यते।
अधिके अन्तरे स्थितः।
यस्मिन् क्रमः नास्ति।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
उन्नतस्थानात् अधोगमनस्य क्रिया।
विधिविरुद्धम्।
यं दण्डस्य भयः नास्ति।
यद् नियमितं नास्ति।
Example
हिटलरमहोदयः निरङ्कुशः शासकः आसीत्।
क्रमहीनाः ग्रन्थाः यथाक्रमं स्थापय।
मोहनः धृष्टः अस्ति।
सावधानेन मनसा पर्वतात् अवरोहणं कर्तव्यम्।
अवैधं कार्यं कुर्वन्तं तम् आरक्षिकैः गृहीतम्।
एषः बालकः दुर्मङ्कुः अस्ति।
अनियमितं कार्यं लाभदायकं नास्ति।
Fade in SanskritFirst Light in SanskritGanges in SanskritTwenty-two in SanskritSurya in SanskritTramp in SanskritConference in SanskritElettaria Cardamomum in SanskritPoverty in SanskritIntegrity in SanskritHorrific in SanskritResult in SanskritTaxation in SanskritConvenient in SanskritObtainable in SanskritPaper in SanskritWorship in SanskritProhibit in SanskritCompass in SanskritCocaine in Sanskrit