Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Disorganisation Sanskrit Meaning

अनवस्था

Definition

उद्विग्नस्य अवस्था भावो वा।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
व्यवस्थायाः अभावः।
एकं वस्तु दृष्ट्वा तत् स्थाने अन्यस्य ज्ञानम्।
जनसमूहे प्रवर्तमानः कलहः यत्र केशाकेशि बाहवाबाहवि अपि भवति।
कार्ये अनवधानात् अथवा हेलायाः भ्रंशः।
नियमभङ्गस्य क्रिया।

पुनः प

Example

उद्विग्नतायाः कारणात् अहं कार्यं कर्तुं न शक्नोमि।
विनाशे काले बुद्धिः विपरीता भवति।
अनवस्थायाः कारणात् किमपि कार्यं न सम्पद्यते।
रज्जुं दृष्ट्वा सर्पस्य भ्रमः जातः।
दण्डम् अर्हसि त्वम् अस्य प्रमादस्य।
सेनायां व्यतिक्रमः निषिद्धः।

ग्रहाः प्रकारद्वयेन परावर्तनं कुर्वन्ति।
पिटारा इति तथा टिपारा इ