Disorganised Sanskrit Meaning
अनवस्थित, अव्यवस्थित, असंस्थित, अस्तव्यस्त, क्रमहीन, भग्नक्रम, विक्षिप्त, विगलित, व्यपन्न, सङ्करीकृत, सङ्कीर्ण, सङ्कुल
Definition
यः व्यवस्थितः नास्ति।
यः न स्थिरः तथा च यस्य मतिः अस्थिरा।
यद् शान्तं नास्ति।
एकस्थानबद्धस्य इतः ततःपर्यन्तं तद्विपरीतं च चलनानुकूलः व्यापारः।
अस्मात् स्थलात् तत् स्थलं यावत्।
इतस्ततः बहुधा वा प्रथनानुकूलः व्यापारः।
विधानशास्त्रादीनां मर्यादया रहितः।
Example
श्यामः अव्यवस्थितां कक्षां विन्यस्यति।
मोहनः चञ्चलः सः शान्तमनसा कर्म कर्तुं न शक्नोति।
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
प्रसारिते च अश्रुधूमे जनाः इतस्ततः अद्रवन्।
अव्यवस्थितस्य कार्यस्य परि
Reasoned in SanskritBabe in SanskritSmoke in SanskritLimb in SanskritLook in SanskritUnspoken in SanskritSound in SanskritLxx in SanskritSodden in SanskritBlack in SanskritEquus Caballus in SanskritGautama Siddhartha in SanskritKeen in SanskritAltercate in SanskritElate in SanskritDecorate in SanskritSplendiferous in SanskritShake in SanskritDeliberation in SanskritIll-bred in Sanskrit