Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dispense Sanskrit Meaning

अधिविधा, अभिदा, दाविदा, विधा, संधू

Definition

अंशम् अशम् अन्येभ्यः दानानुकूलः व्यापारः।
जलेन सह चूर्णीकरोति।
एकम् अनेकेषु विभाजनानुकूलव्यापारः।

Example

पुरोहितः पूजायाः उपरान्तं पञ्चामृतम् अभ्यददत्।
पूजार्थे चन्दनम् चूर्णयति।
चौराः आहृतं धनं परस्परेषु व्यभजन्त।