Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Disperse Sanskrit Meaning

अवकॄ, विकॄ, विक्षिप्

Definition

सर्वदिक्षु बीजादीनां प्रसरणानुकूलव्यापारः।
सर्वत्र व्याप्तेः क्रिया भावः वा।

Example

कृषकः क्षेत्रे बीजानि अवाकिरति।/अवाकिरन् पौरजनाः लाजाः।
हस्तात् च्युतानि पुस्तकानि भूमौ अपाकिरन्।
सूर्यप्रकाशस्य आवपनेन भूमिः शोभते।