Display Sanskrit Meaning
आविष्करणम्, चिकित्सकेन विमर्शय, प्रदर्शनम्
Definition
स्वस्य भावानां प्रकटनानुकूलः व्यापारः।
वस्त्वादीनां चाक्षुषज्ञानविषयीभवनम्।
दम्भयुक्तम् आचरणम्।
भिन्नानां वस्तूनां जनान् दर्शयितुम् एकत्रीकरणम्।
नाटकस्य प्रस्तुतिः।
प्रस्तवनस्य क्रिया।
दुःखादीन् प्रदर्शयितुं करुणां प्राप्तुं च प्रजया सम्बन्धितैः अधिकारिणैः कृतस्य अन्यायस्य विरुद्धं घोषणायुक्तं प्रदर्शनम्।
Example
सः स्वविचारान् अभिव्यनक्ति।
रामः उत्सवे हस्तनिर्मितानां वस्तूनां प्रदर्शनं कृतवान्।
महात्मना कबीरेण मिथ्याचारः निन्दितः।
उपस्कराणां वहनं कर्तुं सः भारवाहकाय आह्वयति।
अत्र हस्तशिल्पस्य प्रदर्शनी अस्ति।
नाटकस्य आविष्करणं सम्यक् आसीत्।
तेंदुल
Permission in SanskritEnemy in SanskritComplete in SanskritMole in SanskritStealer in SanskritArrive At in SanskritUnvoluntary in SanskritPb in SanskritStarry in SanskritDry in SanskritAnxious in SanskritThickset in SanskritVoluptuous in SanskritCabinet in SanskritVoice Communication in SanskritImproper in SanskritLength in SanskritHorseback Rider in SanskritGood in SanskritAcne in Sanskrit