Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Displeased Sanskrit Meaning

रुष्ट

Definition

यद् स्पष्टं नास्ति।
यः तृप्तं नास्ति।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
यः प्रसन्नः नास्ति।
यः कुप्यति।
हता नष्टा वा आशा यस्य।
यः व्यथते।
यः सरलः नास्ति।
यत् तन्तुं शक्यते।

Example

बालकः अस्पष्टायां भाषायां वदति।
तस्य अतृप्तं मनः ज्ञानार्थे परिभ्रमति।
तव खिन्ना मुद्रा एव वदति त्वं सङ्कटग्रस्तः।
रामस्य आचरणेन गुरुजनाः रुष्टाः अभवन्।
विद्यालये नामाङ्कनं न प्राप्तम् अतः श्यामः हताशः अभूत्। / गौर्भूत्वासुमुखी खिन्ना रुदन्ति।
व्यथितः एव जानाति