Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Displeasure Sanskrit Meaning

अप्रसन्नता

Definition

खिन्नस्य अवस्था भावो वा।
यत्र शत्रुभावना वर्तते।
प्रतिकूले सति तैक्ष्ण्यस्य प्रबोधः।
अप्रसन्नस्य अवस्था भावो वा।

Example

तस्य मुखे अप्रसन्नता आसीत्।
दानेन वैराण्यपि यान्ति नाशनम्।
मम क्रोधः शाम्यति।
अन्ततो गत्वा भवतः अप्रसन्नतायाः कारणं किम्।