Disposal Sanskrit Meaning
प्रबन्धनम्, व्यवस्थापनम्
Definition
पूरितात् भाण्डादिकात् पूरितद्रव्यस्य निष्कर्षानुकूलः व्यापारः।
विशिष्ट-कारणाद् आचार-नियमाभ्यां मोचनम्।
प्राक् अज्ञातस्य वस्तुनः आविष्करणानुकूलः व्यापारः।
मूल्यं स्वीकृत्य कस्यचित् वस्तुनः दानम्।
मूल्यं स्वीकृत्य क्रयणानुकूलः व्यापारः।
केषाञ्चन कार्यक्रमादीनाम् अवधारणम्।
कस्माच्चित् स्थानात् क्षेत्रात् वा अपनयन
Example
स्थालीस्थम् ओदनं व्यरिचत्।
अमेरिकादेशे दास्यमुक्तिः लिंकनमहोदयस्य यत्नानाम् एव यशः अस्ति।
सा सामग्री विक्रयस्य कृते अस्ति।
अद्य मया पञ्चशतरुप्यकमूल्यवन्ति वस्तूनि विक्रीतानि।
सितम्बरमासस्य चतुर्दशदिनाङ्के कवि-सम्मेलनस्य आयोजनस्य निर्णयः जातः।
मङ्गलुना अन्यजातीयया युवत्या स
Concealment in SanskritDraw in SanskritUnweary in SanskritFemale Person in SanskritFree in SanskritUdder in SanskritAir in SanskritHealthy in SanskritEruption in SanskritToday in SanskritPhlegm in SanskritSpoon in SanskritStandstill in SanskritCloud in SanskritComical in SanskritDoings in SanskritErotic in SanskritHandsome in SanskritIgnite in SanskritRenown in Sanskrit