Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Disposition Sanskrit Meaning

अभिषङ्गः, प्रवणता, प्रवृत्तिः, प्रसङ्गः, मनोदशा, मनोवस्था, विनतता

Definition

कस्यापि विषये प्रसङ्गे वा स्थितिः।
मनसः स्थितिः।
संतताभ्यासाद् जनितम् आचरणम्।
जीवितार्थे कृतं कर्म।
विनतस्य अवस्था भावो वा।
पूरितात् भाण्डादिकात् पूरितद्रव्यस्य निष्कर्षानुकूलः व्यापारः।
शरीरस्य सः भागः यः कण्ठस्य उर्ध्वभागे अस्ति।
उचितप्रकारेण सम्यक् रीत्या वा कार्यपूर्त्यर्थे

Example

तस्य मनोदशा अधुना समीचिना नास्ति।
प्रातरुत्थानं तस्य प्रवृत्तिः।
तेन वस्त्रविक्रयणेन सह अन्यः उद्योगः अपि आरब्धः।
वृक्षस्य उपनतिः नद्यां प्रति अस्ति।
स्थालीस्थम् ओदनं व्यरिचत्।
विवाहे वधूपक्षेण सम्यक् प्रब