Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dispossessed Sanskrit Meaning

अकेतन, अगृह, अनिकेत, आवासहीन, आश्रयहीन, गृहहीन, निर्गृह

Definition

यस्य आश्रयः नास्ति।
यः आश्रयरहितः।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
यः न चलति।
यः गृहविहीनः अस्ति।
यः व्यथते।
येषां निश्चितं वसतिस्थानं नास्ति।
अधिकारात् अपसारितः।
यः संन्यासाश्रमे प्रविशति।

Example

सुरेन्द्र महोदयः असहायानां सहायं करोति।
एषा संस्था निराश्रितान् आश्रयं प्रयच्छति।
वृक्षाः सजीवाः किन्तु अचराः।
शरयुनद्यां आगतेन आप्लावेन नैकाः जनाः आवासहीनाः जाताः।
व्यथितः एव जानाति परदुःखम्।
भारते अधुनापि नैके अनिकेताः समूहाः दृश्यन्ते।
भूमिपतिना कृषीवलः तस्य भूमेः