Dispossessed Sanskrit Meaning
अकेतन, अगृह, अनिकेत, आवासहीन, आश्रयहीन, गृहहीन, निर्गृह
Definition
यस्य आश्रयः नास्ति।
यः आश्रयरहितः।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
यः न चलति।
यः गृहविहीनः अस्ति।
यः व्यथते।
येषां निश्चितं वसतिस्थानं नास्ति।
अधिकारात् अपसारितः।
यः संन्यासाश्रमे प्रविशति।
Example
सुरेन्द्र महोदयः असहायानां सहायं करोति।
एषा संस्था निराश्रितान् आश्रयं प्रयच्छति।
वृक्षाः सजीवाः किन्तु अचराः।
शरयुनद्यां आगतेन आप्लावेन नैकाः जनाः आवासहीनाः जाताः।
व्यथितः एव जानाति परदुःखम्।
भारते अधुनापि नैके अनिकेताः समूहाः दृश्यन्ते।
भूमिपतिना कृषीवलः तस्य भूमेः
Return in SanskritRapidity in SanskritLama in SanskritPenchant in SanskritRazed in SanskritMale Monarch in SanskritLink in SanskritBedbug in SanskritIn Front in SanskritPresident in SanskritInterrogate in SanskritExult in SanskritUndried in SanskritRelevant in SanskritMonotheism in SanskritLife in SanskritPrice in SanskritLight in SanskritDemolition in SanskritEmbellish in Sanskrit