Dispute Sanskrit Meaning
कलहः, कलहं कृ, कलहाय, वादः, विप्रतिपत्तिः, विप्रलापः, विवद्, विवादः
Definition
अनिष्टस्य सम्भावनया मनसि जाता कल्पना।
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
तद् ज्ञानम् यस्मिन् संदेहो वर्तते।
यस्य विषयस्य द्वौ अथवा अधिकाः विरोधिनः पक्षाः सन्ति तथा च यस्य सत्यतायाः निर्णयः न जातः।
Example
तस्य मनसि दुर्घटनायाः आशङ्का जाता।
सः कलहस्य कारणं ज्ञातुं इच्छति।
मे मनसि तस्य विषये संशयः वर्तते। /मनस्तु मे संशयमेव गाहते [कु.5.46]
रामश्यामयोः मध्ये वर्तमानस्य भूमिविषयस्य विवादस्य निर्णयः न जातः।
Quail in SanskritEclipse in SanskritSpeech in SanskritDeceitful in SanskritDishonesty in SanskritHydrargyrum in SanskritKindness in SanskritAllegement in SanskritFound in SanskritOftentimes in SanskritEdginess in SanskritImpermanent in SanskritDistress in SanskritExertion in SanskritPasadena in SanskritCriticism in SanskritImpeccant in SanskritHearing in SanskritWood in SanskritPepper in Sanskrit