Disqualification Sanskrit Meaning
अपात्रता, अयोग्यता
Definition
अशक्तस्य भावः।
अपात्रस्य अवस्था।
अप्रवीणस्य अवस्था भावो वा।
अयोग्यस्य अवस्था भावो वा।
Example
असामर्थ्यात् एतद् कार्यं कर्तुं रामः अयोग्यः।
अपात्रतायाः कारणात् सः जनकोपस्य भाजनं अभवत्।
अपाटवात् श्यामः इदं कार्यं सम्यग्रीत्या कर्तुं न अशक्नोत्।
पदस्य अप्राप्तेः तस्य अनर्हता एव कारणम्।
Judge in SanskritViolin in SanskritDust Devil in SanskritIndigenous in SanskritCinch in SanskritPair Of Scissors in SanskritGatekeeper in SanskritGiggle in SanskritKettledrum in SanskritAtomic Number 82 in SanskritBus in SanskritStep-up in SanskritGive The Axe in SanskritExotic in SanskritIncertitude in SanskritExcogitate in SanskritEvilness in SanskritGravelly in SanskritInterrogate in SanskritDiscreetness in Sanskrit