Disquietude Sanskrit Meaning
अभिनिविष्टता, अस्थिरचित्तता, उद्विग्नता
Definition
एकाग्रस्य भावः।
उद्विग्नस्य अवस्था भावो वा।
आतुरयुक्ता अवस्था।
अस्थिरचित्तस्य भावः।
Example
दिवाकरः एकाग्रतया स्वस्य कार्यं करोति।
उद्विग्नतायाः कारणात् अहं कार्यं कर्तुं न शक्नोमि।
संवत्सरद्वयात् अनन्तरं सः गृहजनैः सह मेलनार्थे तस्य उत्कण्ठा वर्धते।
उद्विग्नतया अहं सम्यक् निर्णयं कर्तुम् असमर्थः।
Iron in SanskritDiction in SanskritOverhang in SanskritPolitics in SanskritFinal Stage in SanskritHeat in SanskritConsent in SanskritWeakness in SanskritEunuch in SanskritReadying in SanskritSpirits in SanskritAbsorption in SanskritAllium Cepa in SanskritClash in SanskritScale in SanskritCommitted in SanskritSupport in SanskritEffort in SanskritDevil Grass in SanskritForeword in Sanskrit