Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Disregard Sanskrit Meaning

अपास्, अवगण्, अवज्ञा, अवधीरय, अवमन्, उपेक्षा, उपेक्ष्, खण्ड्, निरस्, निराकृ, निराचक्ष्, निर्धू, पराकृ, परास्, प्रत्याचक्ष्, विनिर्धू, व्युदस्

Definition

सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
कमपि दुष्टं मत्वा सर्वदा तस्य दूरे स्थापनार्थं प्रेरिका मनोवृत्तिः।
ज्ञात्वा अकृतावधानम्।
सः चित्तवृत्तिविशेषः यः अन्यैः जनैः दत्तां पीडां सहते तथा च तां प्रतिहर्तुं न इच्छति दण्डयितुं वा।
पापक्षयमात्रसाधनं कर्म।
कञ्चि

Example

वीराणाम् आभूषणं क्षमा।
हिन्दूधर्मीयाः स्वपापानां प्रायश्चित्तम् आचरितुं तीर्थस्थानं गच्छन्ति अथवा दानादीन् कुर्वन्ति।
अनादरे प्राप्तवस्तुसदृशं अन्याप्राप्तवस्तुना प्राप्तस्य वस्तुनः अनादरः भवति।
सः शत्रुराजानं पराजय्य तेषां राज्यं स्वाधीनं करोति स्म ।