Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Disruptive Sanskrit Meaning

आपद्ग्रस्त, विपद्ग्रस्त, संकटग्रस्त

Definition

यः न योग्यः।
येन अपायो जायते।
तर्केण विना।
यः सम्बन्धितः नास्ति।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
यः आपद्भिः ग्रस्तः अस्ति।

Example

प्रबन्धकेन अयोग्याः जनाः संस्थायाः निष्कासिताः।
अकाले कृतं भोजनं हानिकारकम्।
किमर्थं अतर्क्यां वार्तां करोषि।
प्रसारमाध्यमैः जाते वार्तालापे नेता प्रश्नस्य समाधानस्य स्थाने असम्बन्धितं वार्तालापम् एव कृतवान्।
तव खिन्ना मुद्रा एव वदति त्वं सङ्कटग्रस्तः।
आपद्ग्रस्तेन पुरुषेण धैर्येण कार्यं कर