Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dissatisfaction Sanskrit Meaning

अतुष्टिः, अतृप्तिः, असन्तुष्टिः

Definition

परदुःखनिवारणप्रेरिका वृत्तिः।
खिन्नस्य अवस्था भावो वा।
उद्विग्नस्य अवस्था भावो वा।
तृप्तेः अभावस्य अवस्था भावो वा।
किमपि उचितम् आवश्यकं प्रियं वा कार्यं यदा न भवति तदा मनसि जातः शोकः।
सम्बन्धिजनेभ्यः मङ्गलकार्यादिषु उपस्थित्यर्था कृता प्रार्थना।

Example

हे ईश्वर सर्वेषां दयां कुरु।
तस्य मुखे अप्रसन्नता आसीत्।
उद्विग्नतायाः कारणात् अहं कार्यं कर्तुं न शक्नोमि।
आनन्देन भगवन्तं बुद्धं मनसः अतृप्तेः दूरीकरणार्थे उपायः पृष्टः।
खेदः अस्ति यदा भवतः कार्यं विलम्बेन जातम्।
यदा स्फोटः जातः