Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dissection Sanskrit Meaning

अधिगमनम्, विश्लेषणम्

Definition

प्राप्तस्य भावः।
कस्यापि विषयस्य ज्ञानप्राप्त्यर्थं कृता क्रिया।
वादिप्रतिवादिनोः मतं तर्कञ्च श्रुत्वा तस्य योग्यतायाः विषये न्यायालयद्वारा स्वस्य निश्चितमतकथनम्।
कस्यापि पदार्थस्य संयोजकद्रव्यानाम् अथवा कस्यापि वस्तुनः सर्वेषां तत्त्वानां परीक्षां कृत्वा विभाजनस्य क्रिया।
छित्त्वा विलगीकरणस्य क्रिया।

कस्यापि विषयस्य तादृशं निरीक्षणं येन तस्य मूलरूपस्य ज्ञ

Example

तस्य पुत्ररत्नस्य प्राप्तिः अभवत्।
सः संस्कृतस्य अध्ययनार्थे काशीनगरं गतवान्।
बहुभ्यः दिनेभ्यः प्रचाल्यमानस्य अभियोगस्य निर्णयः ह्यः जातः।
सर्वेषां तत्त्वानां विश्लेषणाद् अनन्तरम् एव निष्कर्षः प्राप्तुं शक्यते।
रोगस्य