Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dissembling Sanskrit Meaning

व्याकूतिः

Definition

वाचा प्रतिपादनस्य क्रिया।
दुष्टभावेन कम् अपि अनुचितोपदेशप्रदानानुकूलः व्यापारः।
आस्यप्रयत्नाभ्यां मुखात् व्यक्तैः ध्वनिभिः वाङ्-निष्पत्त्यनुकूलः व्यापारः।
कम् अपि कस्मिन् अपि कार्ये शब्देन प्रवर्तनानुकूलः व्यापारः।
लालनेन तोषणानुकूलः व्यापारः।
कस्य

Example

सेनाधिकारिणः कथनं श्रुत्वा सैनिकाः स्वकार्यनिर्वहणे अयतन्त।
सः बालान् विमार्गं नयति।
सीमा डकारस्य स्थाने रेफं वदति।
अध्ययनोपरान्तम् आचार्यः गृहं गच्छ इति आदिशत्।
माता रुदन्तं बालकं मिष्टान्नं दत्त्वा उपच्छन्दयति।
सः अचीकथत् यद् रहीमः अद्य न आगमिष्यति।
मम श्वश्रूः माम्