Dissension Sanskrit Meaning
अनैक्यम्, मतान्तरम्, वैमत्यम्
Definition
कस्मिन्नपि विषये कार्ये वा सहमतिहीनता।
यत्र अनेकेषां पुरुषाणां मतिवैचित्र्यं वर्तते।
कस्मिन्नपि वस्तुनि पदार्थे वा जातः छेदः।
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
जनेषु परस्परेषु विरोधिभावनायाः उत्पादनम्।
इच्छायाः अभावस्य अवस्था ।
Example
सभासदानां वैमत्यात् एतद् प्रकरणम् अपूर्णम् एव अवतिष्ठते।
वैमत्यात् एतद् कार्यम् अपूर्णम्।
भूकम्पेन भूम्यां नैके भङ्गाः जाताः।
सः कलहस्य कारणं ज्ञातुं इच्छति।
भेदम् उत्पाद्य शासनं करणीयम् इति आङ्ग्लजनानां नीतिः आसीत्।
यदि भवान् कस्मैचित् अपि अभ्यर्थने स्वमत
Mad in SanskritBright in SanskritIdol Worship in SanskritFor Sure in SanskritPutrescence in SanskritConclude in SanskritXxvi in SanskritAforesaid in SanskritNatter in SanskritRelationship in SanskritChewing Out in SanskritWhite Blood Cell in SanskritHonest in SanskritAbdomen in SanskritBooze in SanskritMuzzy in SanskritSubstantially in SanskritBowstring in SanskritDemocratic in SanskritOffer in Sanskrit