Dissenter Sanskrit Meaning
भिन्नमतिः, विमतः, विरोधकः, विरोधी
Definition
यः प्रतिपक्षे अस्ति।
येन सह शत्रुता वर्तते।
यः विरुद्धः अस्ति।
यः स्वस्य सम्प्रदायः श्रेष्ठः तथा च अन्यस्य तुच्छः अस्ति इति मन्यते।
यः विरोधं करोति।
यः विरोधं करोति सः।
Example
संसदि प्रतिपक्षिभिः कोलाहलः कृतः।
शत्रुः अग्निश्च दुर्बलः नास्ति।
अस्मिन् निर्वाचने तेन विरोधिनः दलस्य सहकार्यं गृहीतम्।
कदाचित् सम्प्रदायवादिनः कारणात् समाजे अस्थिरता वर्धते।
अस्माकं दले विरोधकानां अन्तर्भावः साधुः भवेत्।
विरोधीनां नेतॄणां किं करणीयम्।
Company in SanskritAunt in SanskritConceive in SanskritForenoon in SanskritRegret in SanskritLost in SanskritMr in SanskritWetnurse in SanskritSpringtime in SanskritSmoothness in SanskritYeti in SanskritEmbayment in SanskritThenar in SanskritRepudiate in SanskritLevy in SanskritWashing in SanskritWave in SanskritSlim in SanskritLac in SanskritMonth in Sanskrit