Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dissident Sanskrit Meaning

असम्मत, भिन्नमतिः, विमतः, विरोधकः, विरोधी

Definition

यः प्रतिपक्षे अस्ति।
यः तृप्तं नास्ति।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
येन सह शत्रुता वर्तते।
यः विरुद्धः अस्ति।
यः सम्मन्यते।
यत् सम्मतं नास्ति।
यः विरोधं करोति।
यः विरोधं करोति सः।

Example

संसदि प्रतिपक्षिभिः कोलाहलः कृतः।
तस्य अतृप्तं मनः ज्ञानार्थे परिभ्रमति।
तव खिन्ना मुद्रा एव वदति त्वं सङ्कटग्रस्तः।
शत्रुः अग्निश्च दुर्बलः नास्ति।
अस्मिन् निर्वाचने तेन विरोधिनः दलस्य सहकार्यं गृहीतम्।
अस्य प्रस्तावस्य असम्मताः जनाः हस्तान् उन्नयन्