Dissimulation Sanskrit Meaning
व्याकूतिः
Definition
वाचा प्रतिपादनस्य क्रिया।
या जन्म ददाति पोषयति च।
तत् किमपि यद् वस्तुतः नास्ति किन्तु सत्यं भासते।
धनस्य अधिष्ठात्री देवता या विष्णुपत्नी अस्ति इति मन्यते।
दुष्टभावेन कम् अपि अनुचितोपदेशप्रदा
Example
सेनाधिकारिणः कथनं श्रुत्वा सैनिकाः स्वकार्यनिर्वहणे अयतन्त।
धनप्राप्त्यर्थे जनाः लक्ष्मीं पूजयन्ति।
सः बालान् विमार्गं नयति।
सीमा डकारस्य स्थाने रेफं वदति।
अध्ययनोपरान्तम् आचार्यः गृहं गच्छ इति आदिशत्।
नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रियते।
माता रुदन्तं बालकं मिष्
Deaf in SanskritPeaked in SanskritResidue in SanskritTake Care in SanskritTemptation in SanskritTeak in SanskritUnwavering in SanskritFob in SanskritCurcuma Longa in SanskritCamphor in SanskritMan in SanskritSate in SanskritPenetration in SanskritFascinated in SanskritPleasant in SanskritImmersion in SanskritTraveler in SanskritYesterday in SanskritGay in SanskritObservable in Sanskrit